In the introduction, provide a brief overview of the importance of Sanskrit in the Indian education system. Mention how the subject helps students understand ancient texts, culture, and language. Briefly introduce Chapter 7 of the Class 10 Sanskrit textbook, explaining its relevance and what students can expect to learn from it.
(क) वनराजः कैः दुरवस्था प्राप्तः?
(ख) कः वातावरणं कर्कशध्वनिना आकुलीकरोति?
(ग) काकचेष्ट: विद्यार्थी कीदृशः छात्रः मन्यते?
(घ) कः आत्मानं बलशाली, विशालकायः, पराक्रमी च कथयति?
(ङ) बकः कीदृशान् मीनान् क्रूरतया भक्षयति?
(क) तुच्छजीवैः
(ख) काकः
(ग) आदर्शः
(घ) गजः
(ङ) वराकान्
(क) नि:संशयं कः कृतान्तः मन्यते?
(ख) बकः वन्यजन्तूनां रक्षोपायान् कथं चिन्तयितुं कथयति?
(ग) अन्ते प्रकृतिमाता प्रविश्य सर्वप्रथमं किं वदति?
(घ) यदि राजा सम्यक् न भवति तदा प्रजा कथं विप्लवे?
(ङ) मयूरः कथं नृत्यमुद्रायां स्थितः भवति?
(च) अन्ते सर्वे मिलित्वा कस्य राज्याभिषेकाय तत्पराः भवति?
(छ) अस्मिन्नाटके कति पात्राणि सन्ति?
(क) यः अपरैः वित्रस्तान् पीड्यमानान् जन्तून् सदा न रक्षति पार्थिवरूपेण स: निसंशय कृतान्तः मन्यते।
(ख) बकः शीतले जले बहुकाल पर्यन्तम् अविचलः ध्यानमग्नः स्थितप्रज्ञः इव स्थित्वा वन्यजन्तूनां रक्षोपायान् चिन्तयितुं कथयति।
(ग) अन्ते प्रकृतिमाता प्रविश्य सर्वप्रथमं वदति यत् सर्वे जीवाः एव तस्याः सन्ततिः। कथं मिथः कलहं कुर्वन्ति। सर्वे जीवाः अन्योन्यश्रिताः सन्ति।
(घ) यदि राजा सम्यक् न भवति तदा राजा जलधौ अकर्णधारा नौरिव विप्लवेत्।
(ङ) मयूरः पिच्छान् उद्घाट्य नृत्यमुद्रायां स्थितः भवति।
(च) अन्ते सर्वे मिलित्वा उलूकस्य राज्याभिषेकाय तत्पराः भवति।
(छ) अस्मिन् नाटके द्वादश पात्राणि सन्ति।
(क) सिंहः वानराभ्यां स्वरक्षायाम् असमर्थः एवासीत्।
(ख) गजः वन्यपशून् तुदन्तं शुण्डेन पोथयित्वा मारयति।
(ग) वानरः आत्मानं वनराजपदाय योग्यः मन्यते।
(घ) मयूरस्य नृत्यं प्रकृतेः आराधना।
(ङ) सर्वे प्रकृतिमातरं प्रणमन्ति।
(क) सिंहः वानराभ्याम् कस्याम् असमर्थः एवासीत्?
(ख) गजः वन्यपशून् तुदन्तं केन पोथयित्वा मारयति?
(ग) वानरः आत्मानं कस्मै योग्यः मन्यते?
(घ) मयूरस्य नृत्यं कस्याः आराधना?
(ङ) सर्वे काम् प्रणमन्ति?
(क) सिंहः आत्मानं तुदन्तं वानरं मारयति।
(ख) का-का इति बकस्य ध्वनिः भवति।
(ग) काकपिकयोः वर्णः कृष्णः भवति।
(घ) गजः लघुकायः, निर्बलः च भवति।
(ङ) मयूरः बकस्य कारणात् पक्षिकुलम् अवमानितं मन्यते।
(च) अन्योन्यसहयोगेन प्राणिनाम् लाभः जायते।
(क) न
(ख) न
(ग) आम्
(घ) न
(ङ) आम्
(च) आम्
स्थितप्रज्ञः, यथासमयम्, मेध्यामेध्यभक्षकः, अहिभुक्, आत्मश्लाघाहीनः, पिकः।
(क) काकः ………………… भवति।
(ख) …………………. परभृत् अपि कथ्यते।
(ग) बकः अविचल: ………………… इव तिष्ठति।
(घ) मयूरः ……… इति नाम्नाऽपि ज्ञायते।
(ङ) उलूक : ………. पदनिर्लिप्तः चासीत्।
(च) सर्वेषामेव महत्त्वं विद्यते …………………..।
(क) काक: मेध्यामध्यभक्षकः भवति।
(ख) पिकः परभृत् अपि कथ्यते।
(ग) बकः अविचलः स्थितप्रज्ञः इव तिष्ठति।
(घ) मयूरः अहिभुक् इति नाम्नाऽपि ज्ञायते।
(ङ) उलूक: आत्मश्लाघाहीनः पदनिर्लिप्तः चासीत्।
(च) सर्वेषामेव महत्त्वं विद्यते यथासमयम्।
उदाहरणम्- क्रुद्धः सिंहः इतस्ततः धावति गर्जति च।
-क्रुद्धेन सिंहेन इतस्ततः धाव्यते गय॑ते च।
(क) त्वया सत्यं कथितम्।
(ख) सिंहः सर्वजन्तून् पृच्छति।
(ग) काकः पिकस्य संततिं पालयति।
(घ) मूयरः विधात्रा एव पक्षिराजः वनराजः वा कृतः।
(ङ) सर्वैः खगैः कोऽपि खगः एव वनराजः कर्तुमिष्यते स्म।
(च) सर्वे मिलित्वा प्रकृतिसौन्दर्याय प्रयत्नं कुर्वन्तु।
(क) त्वम् सत्यं कथयसि।
(ख) सिंहेन सर्वजन्तवः पृच्छ्यन्ते।
(ग) काकेन पिकस्य सन्ततिः पालयते।
(घ) विधाता मयूरम् एव पक्षिराज वनराजं वा अकरोत्।
(ङ) सर्वे खगाः कम् अपि खगं वनराजं कर्तुम्-ऐच्छन्।
(च) सर्वैः मिलित्वा प्रकृतिसौन्दर्याय प्रयत्नः क्रियते।
(क) तच्छजीवौः ………………।
(ख) वृक्षोपरि ……………. |
(ग) पक्षिणां सम्राट् ……………
(घ) स्थिता प्रज्ञा यस्य सः ….
(ङ) अपूर्वम् …. ……।
(च) व्याघ्रचित्रका
(क) तुच्छै: जीवैः
(ग) पक्षिसम्राट
(ङ) न पूर्वम्
(ख) वृक्षस्य उपरि
(घ) स्थितप्रज्ञः
(च) व्याघ्रः च चित्रकः च